________________
स्वोपज्ञ - लघुवृत्ति: 1.
वेः स्कभ्नः
सः ष्
नित्यं स्यात् ।
[ २८७
विष्कम्नाति ॥ ५५ ॥
नि-- दु: -सु- वेः सम-सूतेः । २ । ३ । ५६ ।
एभ्यः परयोः सम-सूत्योः सः षू स्यात् ।
निःषमः, दुःषमः सुषमः, विषमः ।
निःषृति, दुःषृति,
सुषूतिः, विषूतिः ॥ ५६ ॥
अ-वः स्वपः । २ । ३ । ५७ ।
नि-ई :- सु-विपूर्वस्य व-हीनस्य स्वपेः
सः ष् स्यात् । निःषुषुपतुः, दुःषुषुपतुः, सुषुषुपतुः, विषुषुपतुः । अ - व इति किम् ? दुःस्वप्नः ॥ ५७ ॥