SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृत्ति: 1. वेः स्कभ्नः सः ष् नित्यं स्यात् । [ २८७ विष्कम्नाति ॥ ५५ ॥ नि-- दु: -सु- वेः सम-सूतेः । २ । ३ । ५६ । एभ्यः परयोः सम-सूत्योः सः षू स्यात् । निःषमः, दुःषमः सुषमः, विषमः । निःषृति, दुःषृति, सुषूतिः, विषूतिः ॥ ५६ ॥ अ-वः स्वपः । २ । ३ । ५७ । नि-ई :- सु-विपूर्वस्य व-हीनस्य स्वपेः सः ष् स्यात् । निःषुषुपतुः, दुःषुषुपतुः, सुषुषुपतुः, विषुषुपतुः । अ - व इति किम् ? दुःस्वप्नः ॥ ५७ ॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy