________________
२८६ ]
[ हैम-शब्दानुशासनस्य
परिष्कन्ता-परिष्कन्ता ।
___ परिष्कन्नः-परिस्कन्नः ॥ ५२ ॥ नि-नेः स्फुर-स्फुलोः । २ । ३ । ५३ । आभ्यां परयोः स्फुर-स्फुलोः सः
ष वा स्यात् ।
निःष्फुरति-निःस्फुरति, निष्फुरति-निस्फुरति ।
निःष्फुलति-निःस्फुलति, ___ निष्फुलति-निस्फुलति ॥५३॥
वेः । २ । ३ । ३४ । वेः परयोः स्फुर-स्फुलोः सः
ष् वा स्यात् । विस्फुरति-विस्फुरति ।
विष्फुलति-विस्फुलति ॥५४॥ स्कभ्नः । २ । ३ । ५५ ।