SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ स्वीपक्ष-लघुवृत्ति: 1 [२८५ निःष्यन्दते-निःस्यन्दते । अभिष्यन्दते-अभिस्यन्दते । अनुष्यन्दते-अनुस्यन्दते । परिष्यन्दते-परिस्यन्दते । निष्यन्दते-निस्यन्दते । विष्यन्दते-विस्यन्दते तैलम् । अ-प्राणिनि इति किम् ? __ परिस्यन्दते मत्स्यः ॥ ५० ॥ वेः स्कन्दोऽक्तयोः । २।३। ५१ । वि-पूर्वस्य स्कन्दः सः प् वा स्यात्, न चेत्-क्त-क्तवतू स्याताम् । विष्कन्ता, विस्कन्ता । अ-क्योरिति किम् ? विस्कन्नः, विस्कनवान् ॥५१॥ परेः । २।३ । ५५ । परेः स्कन्दः सः ष् वा स्यात् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy