________________
स्वीपक्ष-लघुवृत्ति: 1
[२८५
निःष्यन्दते-निःस्यन्दते । अभिष्यन्दते-अभिस्यन्दते ।
अनुष्यन्दते-अनुस्यन्दते । परिष्यन्दते-परिस्यन्दते । निष्यन्दते-निस्यन्दते ।
विष्यन्दते-विस्यन्दते तैलम् । अ-प्राणिनि इति किम् ?
__ परिस्यन्दते मत्स्यः ॥ ५० ॥ वेः स्कन्दोऽक्तयोः । २।३। ५१ । वि-पूर्वस्य स्कन्दः सः
प् वा स्यात्, न चेत्-क्त-क्तवतू स्याताम् ।
विष्कन्ता, विस्कन्ता । अ-क्योरिति किम् ?
विस्कन्नः, विस्कनवान् ॥५१॥
परेः । २।३ । ५५ । परेः स्कन्दः
सः ष् वा स्यात् ।