SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ ३८४ ) [ हैम-शब्दानुशासनस्य व्यध्वजत्-व्यस्वजत् । पर्यषीव्यत्-पर्यसीव्यत् , न्यषीव्यत्-न्यसीव्यत् । व्यपीव्यत्-व्यसीव्यत् । पर्यषहत-पर्यसहत । न्यषहत-न्यसहत । व्यषहत-व्यसहत । पर्यष्करोत्-पर्यस्करोत् । असो-सिवू-सह इत्येव ? पर्यसोढयत् , पर्यसीपीवत् , पर्यसीषहत् ॥ ४९॥ निर-भ्य-नाश्च स्यन्दस्याऽऽ प्राणिनि । २।३ । ५० । एभ्यः परि-नि-श्च परस्य अ-प्राणिकर्तृकार्थवृत्तेः __ स्यन्दः सः ५ वा स्यात् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy