________________
३८४ )
[ हैम-शब्दानुशासनस्य
व्यध्वजत्-व्यस्वजत् । पर्यषीव्यत्-पर्यसीव्यत् ,
न्यषीव्यत्-न्यसीव्यत् । व्यपीव्यत्-व्यसीव्यत् । पर्यषहत-पर्यसहत ।
न्यषहत-न्यसहत । व्यषहत-व्यसहत ।
पर्यष्करोत्-पर्यस्करोत् । असो-सिवू-सह इत्येव ? पर्यसोढयत् , पर्यसीपीवत् ,
पर्यसीषहत् ॥ ४९॥ निर-भ्य-नाश्च स्यन्दस्याऽऽ
प्राणिनि । २।३ । ५० । एभ्यः परि-नि-श्च परस्य
अ-प्राणिकर्तृकार्थवृत्तेः __ स्यन्दः सः
५ वा स्यात् ।