________________
स्वोपक्ष-लघुवृत्तिः ] परिषीव्यति, निषीव्यति, विषीव्यति ।
परिषहते, निषहते, विषहते । परिष्करोति, विष्करः । असो-इति किम् ? परिसोढः । मा परिसीषिवत् ।
मा परिसीपहत् ॥४८॥ स्तु-स्वाश्चाटि नवा । ।३। ४९ । परि-निवेः परस्य स्तु-स्वनोः
असो-ङ-सिवू-सह-स्सटां च
अटि सति बा ष् स्यात् ।
पर्यष्टौत्-पर्यस्तोत् । न्यष्टौत-न्यस्तोत् । व्यष्टौत्-व्यस्तौत् । पर्यष्वजत-पर्यस्वजत् ।
न्यध्वजत-न्यष्वजत् ।