________________
३२६ ]
[ हैम-शब्दानुशासनस्य
भाज- गोण - नाग-स्थल-कुण्डकाल - कुश - कामुक-कट-कबरात् पक्वा - Sऽवपन - स्थूला -ऽकृत्रिमाकृष्णा --ऽऽयसी - रिरैसु - श्रोणिकेशपाशे । २ । ४ । ३० ।
एभ्येा
स्त्रियां
भाजी
गोणी
यथासंख्यं
नाम्नि
पक्वादिष्वर्थेषु
ङीः स्यात् ।
पक्वा चेत्,
भाजाऽन्या ।
आवपनम्,
गोणान्या ।