________________
स्वोपज्ञ - लघुवृत्ति: ]
नीलात् क्तान्ताच्च स्त्रियां संज्ञायां
नीली प्रवृद्धविलूनी -
भेषजातू
डीर्वा स्यात |
नीला प्रवृद्धविलूना ॥ २८ ॥
केवल- मामक- भागधेय--पापाSपर-समाना-ऽऽर्यकृत-सुमङ्गल
। २ । ४ । २९
एभ्यो
नाम्नि
स्त्रियां ङीः स्यात् ।
केवली ज्योतिः, मामकी भागधेयी,
पापी, अपरी,
| ક્લ
समानी आर्यकृती,
सुमङ्गली, भेषजी । नाम्नि इत्येव ? केवला ॥ २९ ॥