SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृत्ति: ] नीलात् क्तान्ताच्च स्त्रियां संज्ञायां नीली प्रवृद्धविलूनी - भेषजातू डीर्वा स्यात | नीला प्रवृद्धविलूना ॥ २८ ॥ केवल- मामक- भागधेय--पापाSपर-समाना-ऽऽर्यकृत-सुमङ्गल । २ । ४ । २९ एभ्यो नाम्नि स्त्रियां ङीः स्यात् । केवली ज्योतिः, मामकी भागधेयी, पापी, अपरी, | ક્લ समानी आर्यकृती, सुमङ्गली, भेषजी । नाम्नि इत्येव ? केवला ॥ २९ ॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy