________________
३२४ ]
[ हैम-शब्दानुशासनस्य
द्विपुरुषी - द्विपुरुषा परिखा । तद्धितलुकि इत्येव ?
पञ्चपुरुषाः समाहृताः=
पञ्चपुरुषी ।। २५ ।।
रेवतो - रोहिणाद् भे । २ । ४ । २६ ।
आभ्यां नक्षत्रवृत्तिभ्यां
स्त्रियां ङीः स्यात् ।
रेवती, रोहिणी,
रेवत्यां जाता रेवती । भे इति किम् ? रेवता ॥ २६ ॥ नीलात् प्राण्यौ षध्योः । २ । । ३ । २७ ।
प्राणिन्यौषधौ च
नीलातू
स्त्रियां ङीः स्यात् ।
नीली गौः, नीली औषधिः ।
नीलाsन्या ॥। २७ ॥
क्ताच्च नाम्नि वा । २ । ४ । २८ ।