SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ३२४ ] [ हैम-शब्दानुशासनस्य द्विपुरुषी - द्विपुरुषा परिखा । तद्धितलुकि इत्येव ? पञ्चपुरुषाः समाहृताः= पञ्चपुरुषी ।। २५ ।। रेवतो - रोहिणाद् भे । २ । ४ । २६ । आभ्यां नक्षत्रवृत्तिभ्यां स्त्रियां ङीः स्यात् । रेवती, रोहिणी, रेवत्यां जाता रेवती । भे इति किम् ? रेवता ॥ २६ ॥ नीलात् प्राण्यौ षध्योः । २ । । ३ । २७ । प्राणिन्यौषधौ च नीलातू स्त्रियां ङीः स्यात् । नीली गौः, नीली औषधिः । नीलाsन्या ॥। २७ ॥ क्ताच्च नाम्नि वा । २ । ४ । २८ ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy