SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १६.] [हैम-शब्दानुशासनस्य दृन्-पुनर्वर्षा-कारैर्भुवः। २ । १ । ५९ । हनादिभिः सह या क्विब्-वृत्तिः तत्सम्बन्धिन एव ___ भुवः धातोः उवर्णस्य स्वरादौ स्यादौ परे वः स्यात् । इन्भ्वो, पुना, वर्षाभ्वः, कारवः । हनादिभिरिति किम् ? प्रतिभुवौ ॥ ५९॥ ण-षमसत् परे स्यादि विधौ च । २।१।६०। इतः सूत्रादारभ्य यत् परं कार्य विधास्यते, तस्मिन् स्याघधिकारविहिते च पूर्वस्मिन्नपि कर्तव्ये णत्वं षत्वं च असत्असिद्धं स्यात् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy