________________
१६.]
[हैम-शब्दानुशासनस्य दृन्-पुनर्वर्षा-कारैर्भुवः। २ । १ । ५९ । हनादिभिः सह या क्विब्-वृत्तिः
तत्सम्बन्धिन एव ___ भुवः धातोः उवर्णस्य स्वरादौ स्यादौ परे
वः स्यात् । इन्भ्वो, पुना,
वर्षाभ्वः, कारवः । हनादिभिरिति किम् ?
प्रतिभुवौ ॥ ५९॥ ण-षमसत् परे स्यादि
विधौ च । २।१।६०। इतः सूत्रादारभ्य यत् परं कार्य विधास्यते, तस्मिन् स्याघधिकारविहिते च पूर्वस्मिन्नपि
कर्तव्ये णत्वं षत्वं च असत्असिद्धं स्यात् ।