________________
-
--
स्योपक्ष-लघुवृत्तिः ] वसुमिच्छन्तौ वस्वौ ।
स्यादौ इति किम् ? लुलुवुः ॥५७॥ क्विब-वृत्ते-रसुधियस्तौ । २।१।५८ । क्विबन्तेनैव या वृत्तिः समासः, तस्याः सुधीशब्दादन्यस्याः
सम्बन्धिनो धातोः इवर्णोवर्णस्य
स्वरादौ स्यादौ परे
य-व् इत्येतो
स्याताम् । उन्न्यौ, ग्रामण्यो, - सुल्वः, खलप्वः । क्विब् इति किम् ?
परमौ नियो=परमनियो । वृत्तेः इति किम् ?
नियो कुलस्य । अ-सुधिय इति किम् ? -
सुधियः ॥५८॥