________________
१५८)
[ हैम-शब्दानुशासनस्य
वाऽम-शसि । २ । १ । ५५ । स्त्रिया इवर्णस्य
अम्-शसोः परयोः ___ इय् वा स्यात् । स्त्रियं-स्त्रीम् ।
स्त्रियः-स्त्रीः ॥ ५५ ॥ योऽनेकस्वरस्य । २ । १ । ५६ । अनेकस्वरस्य धातोः इवर्णस्य स्वरादौ प्रत्यये परे
यः स्यात् । चिच्युः, निन्युः ।
पतिमिच्छति-पत्यि ॥५६॥ स्यादौ वः । २ । १ । ५७ । अनेकस्वरस्य धातोः उवर्णस्य स्वरादौ स्यादौ परे
वः स्योत् ।