________________
सोपा-लघुवृत्तिः ]
[१५७ स्वरादौ प्रत्यये परे
इयुवौ स्याताम् । यवक्रियौ, कटगुवौ, शिश्रियुः ॥ ५२ ॥
च-इनोः ।२।१ । ५३ । भू-भोः उवर्णस्य संयोगात् परस्य
स्वरादौ प्रत्यये परे
____उवू स्यात् । भ्रवौ, आप्नुवन्ति । संयोगात् इत्येव ? चिन्वन्ति ॥५३॥
स्त्रियाः । २।१ । ५४ । स्त्रिया इवर्णस्य स्वरादौ प्रत्यये परे
इय् स्यात् । स्त्रियौ, अतिस्त्रियौ ॥ ५४॥