________________
। हैम-शब्दानुशासनस्य स्वरादौ प्रत्यये परे यथासंख्यं ___ इयुवौ स्याताम् । नियो, लुवो,
अधीयते, लुलुवुः । प्रत्यये इति किम् ? न्यर्थः, ल्वर्थः, नयनम् ,
नायक इत्यादौ परत्वाद् गुण-वृद्धी ॥ ५० ॥
इणः । २। १ । ५१ । इणः धातोः स्वरादौ प्रत्यये परे इय् स्यात् ,
याऽपवादः ।
_ईयतुः ईयुः ॥५१॥ संयोगात् । २ । १ । ५२ ।। धातोः
इवर्णोवर्णयोः
संयोगात् परयोः