________________
____[१५५
-
स्वीपक्ष-लघुवृत्तिः
इनादेशात् प्राक
उवर्णः स्यात् । अमुना । इनात् इति किम् ? अमुया ॥४८॥ . बहुष्वेरीः । २ । १ । ४९ । बह्वर्थवृत्तेः अदसो मः परस्य एतः
ई: स्यात् । अमी, अमीषु । एः इति किम् ?
अमू: स्त्रियः । ___मात् इत्येव ?
अमुके ॥४९॥ धातोरिवर्णोवर्णस्येयुत् स्वरे
प्रत्यये । २ । १ । ५०।
धातोः
इवर्णो-वर्णयोः