________________
१५४ ]
वाऽद्रौ । २ । १ । ४६ ।
अदसः अदौ
अन्ते सति
दः
[ हैम-शब्दानुशासनस्य
म् वा स्यात् ।
अदमुयङ्, अमुद्रयङ्,
अमुमुयङ्, अदद्रयङ् ॥ ४६ ॥
मादुवर्णोऽनु । २ । १ । ४७ ।
अदसो मः परस्य वर्णस्य उवर्णः स्यात्,
अनु = पश्चात् कार्यान्तरेभ्यः ।
अमुम्, अम्, अमुमुयङ्ग । अनु इति किम् ? अमुष्मै, अमुष्मिन् ॥ ४७ ॥
प्राक् इनात् । २ । १ । ४८ ।
अदसो मः परस्य वर्णस्य