SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १५४ ] वाऽद्रौ । २ । १ । ४६ । अदसः अदौ अन्ते सति दः [ हैम-शब्दानुशासनस्य म् वा स्यात् । अदमुयङ्, अमुद्रयङ्, अमुमुयङ्, अदद्रयङ् ॥ ४६ ॥ मादुवर्णोऽनु । २ । १ । ४७ । अदसो मः परस्य वर्णस्य उवर्णः स्यात्, अनु = पश्चात् कार्यान्तरेभ्यः । अमुम्, अम्, अमुमुयङ्ग । अनु इति किम् ? अमुष्मै, अमुष्मिन् ॥ ४७ ॥ प्राक् इनात् । २ । १ । ४८ । अदसो मः परस्य वर्णस्य
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy