SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृत्ति: ] हे असौ ! हे असकौ ! । त्यदां इत्येव ? अत्यदाः || ४३ ॥ असुको वाऽकि । २ । १ । ४४ । त्यदां सौ परे अदसः अकि सति असुको वा स्यात् । असुकः असकौ, हे अमुक ! हे असat ! ॥ ४४ ॥ मोऽवर्णस्य । २ । १ । ४५ । अवर्णान्तस्य त्यदां अदसो अमू दः मः स्यात् । नरौ - स्त्रियौ - कुले वा । अमी, अमूदृशः । [ રેં अवर्णस्य इति किम् ? अदः कुलम् ।। ४५ ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy