________________
स्वोपज्ञ - लघुवृत्ति: ]
हे असौ ! हे असकौ ! । त्यदां इत्येव ?
अत्यदाः || ४३ ॥
असुको वाऽकि । २ । १ । ४४ ।
त्यदां सौ परे
अदसः अकि सति असुको वा स्यात् ।
असुकः असकौ,
हे अमुक ! हे असat ! ॥ ४४ ॥ मोऽवर्णस्य । २ । १ । ४५ ।
अवर्णान्तस्य त्यदां अदसो
अमू
दः मः स्यात् ।
नरौ - स्त्रियौ - कुले वा । अमी, अमूदृशः ।
[ રેં
अवर्णस्य इति किम् ?
अदः कुलम् ।। ४५ ।