________________
स्वोपक्ष-लघुवृत्तिः ]
[११ एतत्सूत्र-निर्दिष्टयोश्च ण-षयोः
परे थे णोऽसन् । पूष्णः, तक्ष्णः, पिपठीः,
___अर्वाणी, सीषि । असत् पर इत्यधिकारो " रात्सः "
२-१-९० इति यावत् । स्यादिविधौ चेति तु "नोादिभ्यः"
२-१-९९ इति यावत् ॥६॥ तादेशोऽषि । २।१ । ६१ । केनोपलक्षितस्य तस्यादेशः षादन्यस्मिन् परे पूर्वस्मिश्च स्यादिविधौ
असन् स्यात् । क्षामिमान् , लून्युः ।
अषि इति किम् ? वृक्णः ॥ ६१ ॥