________________
१६२]
[ हैम-शब्दानुशासनस्य
-
-
41
ष-ढोः कः सि । २। १ । ६२ । से परे ष-ढोः कः स्यात् ।
पेक्ष्यति, लेक्ष्यति ॥ ६२ ॥ वादे मिनो दी?
वोर्व्यञ्जने । २। १ । ६३ । भ्वादेर्धातोः यो र-वौ
तयोः परयोः तस्यैव नामिनो
दीर्घः स्याद् ,
___ व्यअने । हूर्छा, आस्तीर्णम् , दीव्यति । भ्वादेः इति किम् ?
___ कुकुरीयति, दिव्यति ॥ ६३ ॥ - पदान्ते । २।१ । ६४ । पदान्तस्थयोः
स्वादेः वोः परयोः