SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १६२] [ हैम-शब्दानुशासनस्य - - 41 ष-ढोः कः सि । २। १ । ६२ । से परे ष-ढोः कः स्यात् । पेक्ष्यति, लेक्ष्यति ॥ ६२ ॥ वादे मिनो दी? वोर्व्यञ्जने । २। १ । ६३ । भ्वादेर्धातोः यो र-वौ तयोः परयोः तस्यैव नामिनो दीर्घः स्याद् , ___ व्यअने । हूर्छा, आस्तीर्णम् , दीव्यति । भ्वादेः इति किम् ? ___ कुकुरीयति, दिव्यति ॥ ६३ ॥ - पदान्ते । २।१ । ६४ । पदान्तस्थयोः स्वादेः वोः परयोः
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy