________________
१२३६ )
[ हैम-शब्दानुशासनस्य स्च्यधिकारविहिताभ्यां अणकाभ्यां
अन्तस्य द्वयोः कर्तृ-कर्मषष्ठ्योः हेतोः कृतः
कर्तरि षष्ठी वा स्यात् । विचित्रा सूत्राणां कृतिराचार्यस्य
आचार्येण वा । द्वि-हेतोरित्येकवचनं किम् ? आश्चर्यमोदनस्य पाकोऽतिथीनां
च प्रादुर्भावः । अ-स्च्यणकस्येति किम् ? चिकीर्षा मैत्रस्य काव्यानाम् ,
भेदिका चैत्रस्य काष्ठानाम् ॥८७।। कृत्यस्य वा । २ । २ । ८८ । कृत्यस्य कर्तरि षष्ठी वा स्यात् ।
त्वया-तव वा कृत्यः कटः ॥८८॥