________________
स्वोपज्ञ - लघुवृत्ति: ।
नोभयोर्हेतोः । २ । २ । ८९ ।
उभयोः = कर्त-कर्मणोः
षष्ठीहेतोः कृत्यस्य उभयोरेव षष्ठी न स्यात् ।
नेतव्या ग्राममजा मैत्रेण ॥ ८९ ॥
तृन्नु - दन्ता - ऽव्यय - क्वस्वा - ना - तृशूशतृ - ङि-णकच्-खलर्थस्य
। २ । २ । ९० ।
तृन्नादीनां कृतां कर्म - कर्त्रीः
तृन्
[ २३७
षष्ठी न स्यात् ।
वदिता जनापवादान् ।
उदन्तः
कन्यामलङ्करिष्णुः, श्रद्धालुस्तच्चम् ।