________________
स्वोपज्ञ - लघुवृत्ति: ]
वैकत्र द्वयोः । २ । २ । ८५ ।
द्विकर्मकेषु धातुषु कृत्प्रत्ययान्तेषु द्वयोः कर्मणोः
एकतरस्मिन् षष्ठी वा स्यात् ।
अजाया नेता खुघ्नं - खुघ्नस्य वा ।
अथवा
अजां - अजाया वा नेता स्रुघ्नस्य ॥ ८५ ॥
कर्तरि । २ । २ । ८६ ।
कृदन्तस्य धातोः
[ ૨૦
कर्त्तरि षष्ठी स्यात् ।
भवत आसिका । कर्त्तरीति किम् ? गृहे शायिका || ८६ ॥
द्वि- हेतोर-रूपणकस्य वा । २ । २ । ८७ ।