SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २३४] [ हैम-शब्दानुशासनस्य एतत्प्रत्ययान्तैः युक्तात् षष्ठी स्यात् । उपरि ग्रामस्य, उपरिष्टात्, परस्तात्, पुरस्तात्, पुरः, दक्षिणतः, उत्तराद् वा ग्रामस्य (॥ ८२ ॥ कर्मणि कृतः । ।। ८३ । कृदन्तस्य कर्मणि षष्ठी स्यात् । ___ अपां स्रष्टा, गवां दोहः । कर्मणीति किम् ? शस्त्रेण भेत्ता, स्तोकं पक्ता । कृत इति किम् ? भुक्तपूर्वी ओदनम् ॥ ८३ ॥ द्विषो वाऽतृशः ।।। ८४ । अतृशन्तस्य द्विषः कर्मणि षष्ठी वा स्यात् । चौरस्य-चौरं वा द्विषन् ॥ ८४ ॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy