________________
२३४]
[ हैम-शब्दानुशासनस्य एतत्प्रत्ययान्तैः युक्तात्
षष्ठी स्यात् । उपरि ग्रामस्य, उपरिष्टात्, परस्तात्, पुरस्तात्, पुरः, दक्षिणतः,
उत्तराद् वा ग्रामस्य (॥ ८२ ॥ कर्मणि कृतः । ।। ८३ । कृदन्तस्य कर्मणि
षष्ठी स्यात् ।
___ अपां स्रष्टा, गवां दोहः । कर्मणीति किम् ?
शस्त्रेण भेत्ता, स्तोकं पक्ता । कृत इति किम् ?
भुक्तपूर्वी ओदनम् ॥ ८३ ॥ द्विषो वाऽतृशः ।।। ८४ । अतृशन्तस्य द्विषः कर्मणि षष्ठी वा स्यात् ।
चौरस्य-चौरं वा द्विषन् ॥ ८४ ॥