________________
स्वोपज्ञ - लघुवृत्तिः ]
ङस् -ओस् - आम्लक्षणा षष्ठी नित्यं स्यात् । सर्पिषः - सर्पिषोः
सर्पिषां वा जानीते ।
अ - ज्ञान इति किम् ? स्वरेण पुत्रं जानाति । करण इत्येव ?
( ૧૨
तैलं सर्पिषो जानाति ॥ ८० ॥ शेषे । २ । २ । ८१ ।
कर्मादिभ्योऽन्यः तदविवक्षारूपः स्व-स्वामिभावादि-सम्बन्धविशेषः = शेषः तत्र पष्ठी स्थात् ।
राज्ञः पुरुषः, उपगोरपत्यम्,
माषाणामश्नीयात् ॥ ८१ ॥ रि-रिष्टात् - स्ताद - स्ताद
सतसा -ता । २ । २ । ८२ ।