SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृत्तिः ] ङस् -ओस् - आम्लक्षणा षष्ठी नित्यं स्यात् । सर्पिषः - सर्पिषोः सर्पिषां वा जानीते । अ - ज्ञान इति किम् ? स्वरेण पुत्रं जानाति । करण इत्येव ? ( ૧૨ तैलं सर्पिषो जानाति ॥ ८० ॥ शेषे । २ । २ । ८१ । कर्मादिभ्योऽन्यः तदविवक्षारूपः स्व-स्वामिभावादि-सम्बन्धविशेषः = शेषः तत्र पष्ठी स्थात् । राज्ञः पुरुषः, उपगोरपत्यम्, माषाणामश्नीयात् ॥ ८१ ॥ रि-रिष्टात् - स्ताद - स्ताद सतसा -ता । २ । २ । ८२ ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy