________________
२३२ ।
[ हैम-शब्दानुशासनस्य
यतो द्रव्ये शब्दप्रवृत्तिः स गुणः = सच्चं, तेनैव वा रूपेणाऽभिधीयमानं द्रव्यादि, तस्मिन् करणे वर्त्तमानेभ्यः स्तोकादिभ्यः पच्चमी वा स्यात् ।
स्तोकात् - स्तोकेन वा, अल्पातू - अल्पेन कृच्छ्रात् कृच्छ्रेण वा,
वा,
कतिपयात् कतिपयेन वा
अ- सच इति किम् ?
मुक्तः ।
स्तोकेन विषेण हतः ॥ ७९ ॥
अ - ज्ञाने ज्ञः पष्ठी । २ । २ । ८० ।
अ - ज्ञानार्थस्य ज्ञो
यत् करणं
तद्वाचिनः
एक-द्वि-बहौ यथासंख्यं