SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २३२ । [ हैम-शब्दानुशासनस्य यतो द्रव्ये शब्दप्रवृत्तिः स गुणः = सच्चं, तेनैव वा रूपेणाऽभिधीयमानं द्रव्यादि, तस्मिन् करणे वर्त्तमानेभ्यः स्तोकादिभ्यः पच्चमी वा स्यात् । स्तोकात् - स्तोकेन वा, अल्पातू - अल्पेन कृच्छ्रात् कृच्छ्रेण वा, वा, कतिपयात् कतिपयेन वा अ- सच इति किम् ? मुक्तः । स्तोकेन विषेण हतः ॥ ७९ ॥ अ - ज्ञाने ज्ञः पष्ठी । २ । २ । ८० । अ - ज्ञानार्थस्य ज्ञो यत् करणं तद्वाचिनः एक-द्वि-बहौ यथासंख्यं
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy