________________
स्वोपश-लघुवृत्ति: 1
२३१
-
गुणाद-स्त्रियां नवा । २ । २। ७७ । अ-स्त्रीवृत्तेः हेतुभूतगुणवाचिनः
पञ्चमी वा स्यात् । जाड्यात्-जाडयेन वा बद्धः,
ज्ञानात्-ज्ञानेन वा मुक्तः, अ-खियामिति किम् ?
बुद्धया मुक्तः ॥ ७७॥ आरादर्थः । २ । २ । ७८ । आराद्-दूरं अन्तिकं च, तदर्थयुक्तात्
पञ्चमी वा स्यात् । दूरं-विप्रकृष्टं वा
ग्रामाद्-ग्रामस्य वा । अन्तिकं-अभ्याशं वा
ग्रामाद्-ग्रामस्य वा ॥ ७८ ॥ स्तोका-ऽल्प-कृच्छ-कतिपयाद-सत्त्वे
करणे । २।२। ७९ ।