SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ स्वोपश-लघुवृत्ति: 1 २३१ - गुणाद-स्त्रियां नवा । २ । २। ७७ । अ-स्त्रीवृत्तेः हेतुभूतगुणवाचिनः पञ्चमी वा स्यात् । जाड्यात्-जाडयेन वा बद्धः, ज्ञानात्-ज्ञानेन वा मुक्तः, अ-खियामिति किम् ? बुद्धया मुक्तः ॥ ७७॥ आरादर्थः । २ । २ । ७८ । आराद्-दूरं अन्तिकं च, तदर्थयुक्तात् पञ्चमी वा स्यात् । दूरं-विप्रकृष्टं वा ग्रामाद्-ग्रामस्य वा । अन्तिकं-अभ्याशं वा ग्रामाद्-ग्रामस्य वा ॥ ७८ ॥ स्तोका-ऽल्प-कृच्छ-कतिपयाद-सत्त्वे करणे । २।२। ७९ ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy