________________
२३.]
[ हैम-शब्दानुशासनस्ये बहिरादिभिश्च युक्तात्
पञ्चमी स्यात् । ततः प्रभृति, ग्रीष्मादारभ्य,
अन्यो-भिन्नो वा मैत्रात्, ग्रामात् पूर्वस्यां दिशि वसति, उत्तरो विन्ध्यात् पारियात्रः,
पश्चिमो रामाद् युधिष्ठिरः, बहिः आरात्-इतरो वा ग्रामात् ॥७५॥
ऋणाद्धेतोः । २ । २ । ७६ । हेतुभूतऋणवाचिनः
पश्चमी स्यात् । शताद् बद्धः । हेतोरिति किम् ?
शतेन बद्धः ॥ ७६ ॥