SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २३.] [ हैम-शब्दानुशासनस्ये बहिरादिभिश्च युक्तात् पञ्चमी स्यात् । ततः प्रभृति, ग्रीष्मादारभ्य, अन्यो-भिन्नो वा मैत्रात्, ग्रामात् पूर्वस्यां दिशि वसति, उत्तरो विन्ध्यात् पारियात्रः, पश्चिमो रामाद् युधिष्ठिरः, बहिः आरात्-इतरो वा ग्रामात् ॥७५॥ ऋणाद्धेतोः । २ । २ । ७६ । हेतुभूतऋणवाचिनः पश्चमी स्यात् । शताद् बद्धः । हेतोरिति किम् ? शतेन बद्धः ॥ ७६ ॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy