SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृत्ति: ] उपयोगे = नियमपूर्वक विद्याग्रहणविषये । उपाध्यायादधीते आगमयति वा । उपयोग इति किम् ? नटस्य शृणोति ॥ ७३ ॥ गम्ययपः कर्मा - Sऽधारे । २ । २ । ७४ । गम्यस्य= अप्रयुज्यमानस्य यवन्तस्य कर्मा - ssधारवाचिनः पञ्चमी स्यात् । [ २२९ प्रासादात् आसनात् वा प्रेक्षते । गम्यग्रहणं किम् ? प्रासादमारुह्य शेते । आसने उपविश्य भुङ्क्ते ॥७४॥ प्रभृत्य - न्यार्थ - दिक्शब्दबहि - रारा - दितरैः । २ । २ । ७५ । प्रभृत्यथैः अन्यार्थे : दिक्शब्दैः
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy