________________
स्वोपज्ञ - लघुवृत्ति: ]
उपयोगे = नियमपूर्वक विद्याग्रहणविषये । उपाध्यायादधीते आगमयति वा ।
उपयोग इति किम् ?
नटस्य शृणोति ॥ ७३ ॥ गम्ययपः कर्मा - Sऽधारे । २ । २ । ७४ ।
गम्यस्य=
अप्रयुज्यमानस्य यवन्तस्य
कर्मा - ssधारवाचिनः
पञ्चमी स्यात् ।
[ २२९
प्रासादात् आसनात् वा प्रेक्षते ।
गम्यग्रहणं किम् ? प्रासादमारुह्य शेते ।
आसने उपविश्य भुङ्क्ते ॥७४॥
प्रभृत्य - न्यार्थ - दिक्शब्दबहि - रारा - दितरैः । २ । २ । ७५ । प्रभृत्यथैः अन्यार्थे : दिक्शब्दैः