SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ ४१२] [हैम-शब्दानुशासनस प्रत्यष्ठात् कठ-कालापम् , - उदगात् कठ-कौथुभम् । .: अनुवाद इति किम् ? उदगुः कठकालापाः । अप्रसिद्धं कथयन्ति ॥ १३८ । अ-क्लीबेऽध्वर्युक्रतोः । ३।१ । १३९ । अध्वर्युः यजुर्वेदः तद्विहितक्रतुवाचिर्ना स्वैर्द्वन्द्व १ एकार्थः स्यात् , न चेत् । ... एते क्लीववृत्तयः । - अश्विमेघम् । अ-क्लीब इति किम् ? गवामयनादित्यानामयने । अध्वर्यु इति किम् ? इषुवज्रौ । क्रतोरिति किम् ? दर्शपौर्णमासौ ॥ १३९ ॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy