________________
४१२]
[हैम-शब्दानुशासनस
प्रत्यष्ठात् कठ-कालापम् ,
- उदगात् कठ-कौथुभम् । .: अनुवाद इति किम् ? उदगुः कठकालापाः ।
अप्रसिद्धं कथयन्ति ॥ १३८ । अ-क्लीबेऽध्वर्युक्रतोः । ३।१ । १३९ । अध्वर्युः यजुर्वेदः
तद्विहितक्रतुवाचिर्ना स्वैर्द्वन्द्व १ एकार्थः स्यात् ,
न चेत् । ... एते क्लीववृत्तयः । - अश्विमेघम् । अ-क्लीब इति किम् ?
गवामयनादित्यानामयने । अध्वर्यु इति किम् ? इषुवज्रौ । क्रतोरिति किम् ?
दर्शपौर्णमासौ ॥ १३९ ॥