________________
स्वोपश-लघुवृत्ति: ]
निकटपाठस्य । ३ । १ । १४० ।
निकटः पाठो येषामध्येतृणां
तेषां
स्वैर्द्वन्द्व
एकार्थः स्यात् ।
[ ४५३
पदकक्रमकम् ॥ १४० ॥
नित्य - वैरस्य । ३ । १ । १४१ ।.
नित्यं = जातिनिबद्धं वैरं येषां
तेषां
स्वैर्द्वन्द्व
एकार्थः स्यात् ।
अहि-नकुलम् | नित्यवैरस्येति किम् ? देवासुराः– देवासुरम् ।। १४१ ॥
नदी- देश - पुरां वि--लिङ्गानाम् । ३ । १ । १४२ ।