SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ स्वोपश-लघुवृत्ति: ] निकटपाठस्य । ३ । १ । १४० । निकटः पाठो येषामध्येतृणां तेषां स्वैर्द्वन्द्व एकार्थः स्यात् । [ ४५३ पदकक्रमकम् ॥ १४० ॥ नित्य - वैरस्य । ३ । १ । १४१ ।. नित्यं = जातिनिबद्धं वैरं येषां तेषां स्वैर्द्वन्द्व एकार्थः स्यात् । अहि-नकुलम् | नित्यवैरस्येति किम् ? देवासुराः– देवासुरम् ।। १४१ ॥ नदी- देश - पुरां वि--लिङ्गानाम् । ३ । १ । १४२ ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy