________________
[१५१
स्वोपक्ष-लघुवृत्तिः ]
अश्व-रथौ-अश्व-रथम् ।
बदराऽऽमलके-बदराऽऽमलकम् ॥१३६।। प्राणि-तूर्याङ्गाणाम् । ३ । १ । १३७ । प्राणि-तूर्ययोरङ्गार्थानां स्वैर्द्वन्द्व
एकार्थः स्यात् । कर्ण-नासिकम्मार्दङ्गिक-पाणविकम् ।
स्वैरित्येव ? पाणि-गृध्रौ ॥१३७॥ चरणस्य स्येणोऽद्यतन्यामनुवादे
।३।१ । १३८ । चरणा-कठादयः,
तद्वाचिनां
___ अद्यतन्यां यौ स्थेणी
तयोः कर्तृत्वेन सम्बन्धिनां __ स्वैर्द्वन्द्वः अनुवाद विषये
एकार्थः स्यात् ।