SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ [१५१ स्वोपक्ष-लघुवृत्तिः ] अश्व-रथौ-अश्व-रथम् । बदराऽऽमलके-बदराऽऽमलकम् ॥१३६।। प्राणि-तूर्याङ्गाणाम् । ३ । १ । १३७ । प्राणि-तूर्ययोरङ्गार्थानां स्वैर्द्वन्द्व एकार्थः स्यात् । कर्ण-नासिकम्मार्दङ्गिक-पाणविकम् । स्वैरित्येव ? पाणि-गृध्रौ ॥१३७॥ चरणस्य स्येणोऽद्यतन्यामनुवादे ।३।१ । १३८ । चरणा-कठादयः, तद्वाचिनां ___ अद्यतन्यां यौ स्थेणी तयोः कर्तृत्वेन सम्बन्धिनां __ स्वैर्द्वन्द्वः अनुवाद विषये एकार्थः स्यात् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy