________________
४५०]
[ हैम-शब्दानुशासनस्थ
वदरामलकम् । जाताविति किम् ?
एतानि बदरामलकानि सन्ति ॥१३५॥ अ-प्राणि-पश्वादेः । ३ । १ । १३६ । प्राणिभ्यः 'पश्वादि
सूत्रोक्तेभ्यश्च येऽन्यद्रव्यवाचिनः
तेषां जात्यर्थानां स्वैर्द्वन्द्व ___एकार्थः स्यात् । आराशस्त्रि ।
जातावित्येव ? सह्यविन्ध्यौ । प्राण्यङ्गवजनं किम् ? ब्राह्मण-क्षत्रिय-विट्-शूद्राः
ब्राह्मण-क्षत्रिय-विट-शूद्रम् । गो-महिषौ- गोमहिषम् ।
प्लक्ष-न्यग्रोधौ-प्लक्ष-न्यग्रोधम् ।