SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ ४५०] [ हैम-शब्दानुशासनस्थ वदरामलकम् । जाताविति किम् ? एतानि बदरामलकानि सन्ति ॥१३५॥ अ-प्राणि-पश्वादेः । ३ । १ । १३६ । प्राणिभ्यः 'पश्वादि सूत्रोक्तेभ्यश्च येऽन्यद्रव्यवाचिनः तेषां जात्यर्थानां स्वैर्द्वन्द्व ___एकार्थः स्यात् । आराशस्त्रि । जातावित्येव ? सह्यविन्ध्यौ । प्राण्यङ्गवजनं किम् ? ब्राह्मण-क्षत्रिय-विट्-शूद्राः ब्राह्मण-क्षत्रिय-विट-शूद्रम् । गो-महिषौ- गोमहिषम् । प्लक्ष-न्यग्रोधौ-प्लक्ष-न्यग्रोधम् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy