SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष-लघुवृत्तिः ] - - प्लक्षन्यग्रोधम्-प्लक्षन्यग्रोधाः । कुशकाशम्-कुशकाशाः । तिलमाषम्-तिलमाषाः । ऋश्यणम्-ऋश्येणाः । हंसचक्रवाकम्-हंसचक्रवाकाः ॥१३३॥ सेनाङ्ग-क्षुद्रजन्तूनाम् ॥३।१।१३४॥ सेनाङ्गानां क्षुद्रजन्तूनां च बह्वर्थानां स्वैर्द्वन्द्व एकार्थों नित्यं स्यात् । अश्वरथम् , यूकालिक्षम् ।। १३४॥ फलस्य जातौ । ३ । १ । १३५ । फलवाचिनां बह्वर्थानां जातो स्वैर्द्वन्द्व एकार्थों नित्यं स्यात् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy