________________
स्वोपक्ष-लघुवृत्तिः ]
-
-
प्लक्षन्यग्रोधम्-प्लक्षन्यग्रोधाः । कुशकाशम्-कुशकाशाः ।
तिलमाषम्-तिलमाषाः । ऋश्यणम्-ऋश्येणाः ।
हंसचक्रवाकम्-हंसचक्रवाकाः ॥१३३॥ सेनाङ्ग-क्षुद्रजन्तूनाम् ॥३।१।१३४॥ सेनाङ्गानां क्षुद्रजन्तूनां च
बह्वर्थानां स्वैर्द्वन्द्व एकार्थों नित्यं स्यात् ।
अश्वरथम् , यूकालिक्षम् ।। १३४॥ फलस्य जातौ । ३ । १ । १३५ । फलवाचिनां
बह्वर्थानां
जातो
स्वैर्द्वन्द्व
एकार्थों नित्यं स्यात् ।