SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ - - स्वैश्चेत् । १४८] [ हैम-शब्दानुशासनस्य अश्ववडव-पूर्वापरा-ऽधरोत्तराः ।३।१ । १३१ । एते त्रयोऽपि द्वन्द्वा एकार्था वा स्युः अश्ववडवं-अश्ववडवौ । पूर्वापरम्-पूर्वापरे । अधरोत्तरं-अधरोत्तरे ॥ १३१ ॥ पशु-व्यञ्जनानाम् । ३ । १ । १३२ । पशूनां व्यञ्जनानां च स्वैर्द्वन्द्व एकार्थों वा स्यात् । गोमहिषम् -गोमहिषौ । दधिघृतम्-दधिघृते ॥ १३२ ॥ तरु-तृण-धान्य-मृग-पक्षिणां बहुत्वे । ३ । १ । १३३ । एतद्वाचिनां बह्वर्थानां प्रत्येकं स्वैर्द्वन्द्व एकार्थों वा स्यात् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy