________________
-
-
स्वैश्चेत् ।
१४८]
[ हैम-शब्दानुशासनस्य अश्ववडव-पूर्वापरा-ऽधरोत्तराः
।३।१ । १३१ । एते त्रयोऽपि द्वन्द्वा
एकार्था वा स्युः अश्ववडवं-अश्ववडवौ । पूर्वापरम्-पूर्वापरे ।
अधरोत्तरं-अधरोत्तरे ॥ १३१ ॥ पशु-व्यञ्जनानाम् । ३ । १ । १३२ । पशूनां व्यञ्जनानां च स्वैर्द्वन्द्व
एकार्थों वा स्यात् । गोमहिषम् -गोमहिषौ ।
दधिघृतम्-दधिघृते ॥ १३२ ॥ तरु-तृण-धान्य-मृग-पक्षिणां
बहुत्वे । ३ । १ । १३३ । एतद्वाचिनां बह्वर्थानां प्रत्येकं स्वैर्द्वन्द्व
एकार्थों वा स्यात् ।