SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ sarva - लघुवृत्ति: ] पुनर्वसुरिति किम ! पुष्यमद्याः । भ इति किम् ? तिष्यपुनर्वसवो बालाः ॥ १२९ ॥ विरोधिनाम् अ-द्रव्याणां नवा इन्द्रः स्वैः । ३ । १ । १३० । द्रव्यं = गुणाद्याश्रयः, विरोधिवाचिनां तदाश्रयवृत्तीनां द्वन्द्वो एकार्थः स्यात् । स्वै= स्वजातीयैरेवाऽऽरब्धश्चेत् । सुखदुःखम् - सुखदुःखे । लाभालाभम् - लाभालाभौ । विरोधिनामिति किम् ? काम-क्रोधौ । अ - द्रव्याणामिति किम् ? शीतोष्णे जले | स्वैरिति किम् ? [ ४४७ बुद्धि - सुख - दुःखानि ॥ १३० ॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy