________________
४४६ ।
[ हैम-शब्दानुशासनस्थ
शुक्लं च शुक्लश्च
शुक्लं-शुक्ले वा। शुक्लं च शुक्लश्च शुक्लाश्च
=शुक्लं-शुक्लानि वा । अन्येनेति किम् ?
शुक्लं च शुक्लं च-शुक्ले । . तन्मात्रभेद इत्येव ?
____ हिम-हिमान्यौ ॥ १२८॥ पुष्यार्थाद् भे पुनर्वसुः ।३।१।१२९। पुण्यार्थान्नक्षत्रवृत्तेः परो
नक्षत्रवृत्तिः पुनर्वसुः सहोक्ती द्वयर्थः सन् एकार्थः स्यात् । उदितौ पुष्यपुनर्वसू ,
उदितौ तिष्यपुनर्वसू । पुष्यार्थादिति किम् ?
आ पुनर्वसवः ।