SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ ४४६ । [ हैम-शब्दानुशासनस्थ शुक्लं च शुक्लश्च शुक्लं-शुक्ले वा। शुक्लं च शुक्लश्च शुक्लाश्च =शुक्लं-शुक्लानि वा । अन्येनेति किम् ? शुक्लं च शुक्लं च-शुक्ले । . तन्मात्रभेद इत्येव ? ____ हिम-हिमान्यौ ॥ १२८॥ पुष्यार्थाद् भे पुनर्वसुः ।३।१।१२९। पुण्यार्थान्नक्षत्रवृत्तेः परो नक्षत्रवृत्तिः पुनर्वसुः सहोक्ती द्वयर्थः सन् एकार्थः स्यात् । उदितौ पुष्यपुनर्वसू , उदितौ तिष्यपुनर्वसू । पुष्यार्थादिति किम् ? आ पुनर्वसवः ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy