SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ स्वोप-लघुवृत्तिः । [ ४४५ ग्राम्येति किम् ? रुरवश्चमे रूरवश्चमा इमे रुरवः । अ-शिशु इति किम् ? ____बकर्यश्च वर्कराश्च=बर्कराः । द्वि-शफ इति किम् ? गर्दभाश्च गर्दभ्यश्च गर्दभाः । सङ्घ इति किम् ? गोश्वायं गोश्चेयं-इमौ गावौ । प्राय इति किम् ? ___उष्ट्राश्च उष्ट्रयश्च =उष्ट्राः ॥ १२७ ॥ क्लीबमन्येनैकं च वा ।३।१।१२८ । क्लीवनपुंसकं अन्येनाऽक्लीवेन सहोक्तौ एकः शिष्यते, क्लीवा-क्लीवमात्रभेदे, तच्च शिष्यमाणं एकं एकार्थं च वा स्यात् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy