SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ - - ४४४) [ हैम-शब्दानुशासनस्य पुरुषः एकः शिष्यते, ___स्त्री-पुरुषमात्रभेदश्चेत् । ब्राह्मणश्च ब्राह्मणी च ब्राह्मणौ । पुरुष इति किम् ? तीरं नद-नदीपतेः । तन्मात्रभेद इत्येव ? स्त्री-पुंसौ ॥ १२६ ॥ ग्राम्या-शिशु-हि शफसधे स्त्री प्रायः । ३ । १ । १२७ । ग्राम्या अशिशवो ये द्विशफा=द्विखुरा अर्थात् पशवः, एतेषां सङ्घ स्त्री-पुरुषसहोक्तौ प्रायः स्त्रीवाच्ची एकः शिष्यते, स्त्री-पुरुषमात्रभेदश्चेत् । गावश्च (स्त्रियः), गावश्च (नराः),= इमा गावः ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy