________________
-
-
४४४)
[ हैम-शब्दानुशासनस्य पुरुषः एकः शिष्यते,
___स्त्री-पुरुषमात्रभेदश्चेत् । ब्राह्मणश्च ब्राह्मणी च ब्राह्मणौ । पुरुष इति किम् ?
तीरं नद-नदीपतेः । तन्मात्रभेद इत्येव ?
स्त्री-पुंसौ ॥ १२६ ॥ ग्राम्या-शिशु-हि शफसधे स्त्री प्रायः । ३ । १ । १२७ । ग्राम्या अशिशवो ये
द्विशफा=द्विखुरा अर्थात् पशवः, एतेषां सङ्घ स्त्री-पुरुषसहोक्तौ
प्रायः स्त्रीवाच्ची एकः शिष्यते,
स्त्री-पुरुषमात्रभेदश्चेत् । गावश्च (स्त्रियः), गावश्च (नराः),=
इमा गावः ।