________________
स्वोपक्ष-लघुवृत्तिः । वृद्ध इति किम् ?
गर्ग-गाायणौ । यूनेति किम् ?
गार्य-गौं । तन्मात्रभेद इति किम् ?
गार्ग्य-वात्स्यायनौ ॥ १२४ ॥ स्त्री पुंवच्च । ३ । १ । ११५ । वृद्धस्त्रीवाची यूना सहोक्तौ एकः शिष्यते,
पुल्लिङ्गश्चायं, तन्मात्रमेदे। गार्गी च गाायणश्च-गाग्यौं, गार्गी च गाायणौ च=
___ गर्गान् ॥ १२५ ॥ पुरुषः स्त्रिया । ३ । १ । १२६ । पुरुषशब्दः प्राणिनि पुंसि रूढः
स्त्रीवाचिना सहोक्तौ