SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष-लघुवृत्तिः । वृद्ध इति किम् ? गर्ग-गाायणौ । यूनेति किम् ? गार्य-गौं । तन्मात्रभेद इति किम् ? गार्ग्य-वात्स्यायनौ ॥ १२४ ॥ स्त्री पुंवच्च । ३ । १ । ११५ । वृद्धस्त्रीवाची यूना सहोक्तौ एकः शिष्यते, पुल्लिङ्गश्चायं, तन्मात्रमेदे। गार्गी च गाायणश्च-गाग्यौं, गार्गी च गाायणौ च= ___ गर्गान् ॥ १२५ ॥ पुरुषः स्त्रिया । ३ । १ । १२६ । पुरुषशब्दः प्राणिनि पुंसि रूढः स्त्रीवाचिना सहोक्तौ
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy