SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ ४४२ j [ हैम-शब्दानुशासनस्य पिता मात्रा वा । ३ । १ । १२२ । मातृशब्देन सहोक्तौ पितृशब्द एको वा शिष्यते । पिता च माता च पितरौ मातापितरौ ॥ १२२ ॥ श्वशुरः श्वश्रूच्यां वा ।३।१।१२३ । श्वश्रूशब्देन सहोक्तौ श्वशुर एको वा शिष्यते । श्वशुरौ-श्वश्रश्वशुरौ ॥ १२३॥ वृद्धो यूना तन्मात्रभेदे ।३।१।१२४ । यूना सहोक्तो. वृद्धवाचि _एकः शिष्यते, तन्मात्रभेदे, न चेत् प्रकृतिभेदः अर्थभेदोः वा अन्यः स्यात् । गार्ग्यश्व गाायणश्व-गाग्यौं ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy