________________
स्वोपक्ष-लघुवृत्तिः ]
४४१ अ-संख्येय इति किम् ?
एकश्चैकश्च ॥ ११९ ॥ त्यदादिः । ३ । १ । १२० । त्यदायैः अन्येन च सहोक्तो
त्यदादिरेव
एकः शिष्यते । स च चैत्रश्च तो,
स च यश्च यौ, अहं च स च त्वं चन्वयम् ॥ १२० ॥ भ्रातृ-पुत्राः स्वस्मृ-दुहितभिः
।३ । १ । १२१ । स्वस्रर्थेन सहोक्तौ भ्रात्रों, दुहित्रर्थेन च पुत्रार्थ
__एकः शिष्यते । भ्राता च स्वसा च भ्रातरौ,
पुत्रश्च दुहिता च-पुत्रौ ॥ १२१ ॥