SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ voj । हैम-शब्दानुशासनस्व सितश्च शुक्लश्च श्वेतश्च सिताः, शुक्लाः, श्वेता वा । अर्थेन समानामिति किम् ? प्लक्षन्यग्रोधौ । सहोक्तावित्येव ? वक्रश्च कुटिलश्च दृश्यः ॥ ११८ ॥ स्यादावसंख्येयः । ३ । १ । ११९ । सर्वस्मिन् स्यादौ विभक्ती समानानां=तुल्यरूपाणां सहोक्तौ एकः शिष्यते, न तु संख्येयवाची । अक्षश्च (शकटस्य), अक्षश्च (देवनः), अक्षश्च (बिभीतकः)-अक्षाः । स्यादाविति किम् ? माता च (जननी), माता च (धान्यस्य), मातृमातरौ ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy