________________
voj
। हैम-शब्दानुशासनस्व सितश्च शुक्लश्च श्वेतश्च
सिताः, शुक्लाः, श्वेता वा । अर्थेन समानामिति किम् ?
प्लक्षन्यग्रोधौ । सहोक्तावित्येव ?
वक्रश्च कुटिलश्च दृश्यः ॥ ११८ ॥ स्यादावसंख्येयः । ३ । १ । ११९ । सर्वस्मिन् स्यादौ विभक्ती
समानानां=तुल्यरूपाणां सहोक्तौ एकः शिष्यते,
न तु संख्येयवाची । अक्षश्च (शकटस्य),
अक्षश्च (देवनः),
अक्षश्च (बिभीतकः)-अक्षाः । स्यादाविति किम् ? माता च (जननी), माता च (धान्यस्य),
मातृमातरौ ।