________________
स्वोपज्ञ-लघुवृत्तिः ] 'लध्वक्षरादि'
सूत्रे एकग्रहणाद् बहूनामपि । धव-खदिर-पलाशाः । चार्थं इति किम् ?
वीप्सा-सहोक्तौ मा भूत् , ग्रामो ग्रामो रमणीयः । सहोक्ताविति किम् ?
प्लश्च न्यग्रोधश्च वीक्ष्यताम् ॥११७।। एकशेषः समानामर्थेनैकः शेषः । ३।१।११८ । अर्थेन समानां समानार्थानां .
सहोक्तो गम्यायां एकः शिष्यते,
अर्थात् अन्ये निवर्तन्ते । वक्रश्च कुटिलश्च
वक्रो, कुटिलौ वा ।