________________
.
.
४३८ ।
[ हैम-शब्दानुशासनस्य
मयूरव्यंसकः, कम्बोजमुण्डः,
एहीडं कर्म, अनीतपिबता क्रिया, कुरुकटो वक्ता,
गतप्रत्यागतं, क्रयक्रयिका, शाकपार्थिवः त्रिभागः,
॥११६ ॥
सरित
हन्हः
चार्थे द्वन्द्वः सहोक्तौ । ३।१ । ११७। नाम नाम्ना सहोक्तिविषये चावृत्तिः
समासो द्वन्द्वः स्यात् । प्लक्षन्यग्रोधौ, वाक्स्वचम् ।
नाम नाम्नेत्यनुवृत्तावपि