________________
स्वोपज्ञ - लघुवृत्ति: ]
अ-जात्येन सह
समासस्तत्पुरुषः कर्म्मधारयश्च स्यात् ।
भोज्योष्णम्, स्तुत्यपटुः ।
तुल्य सन् सदृशमहान् ।
1
अ - जात्येति किम् ?
भोज्य ओदनः ।। ११४ ॥
कुमारः श्रमणादिना । ३ । १ । ११५ ।
1
'कुमार' इति
एकार्थं
समासस्तत्पुरुषः
श्रमणादिना
( રૂš
कर्मधारयश्च स्यात् । कुमारश्रमणा कुमारप्रव्रजिता ॥ ११५ ॥ मयूरव्यंसकेत्यादयः । ३ । १ । ११६ ।
1
एते
तत्पुरुषसमासा
निपात्यन्ते ।