________________
[हैम-शब्दानुशासनस्य
गोगर्भिणी, महिषगर्भिणी । जातिरित्येव ?
__ कालाक्षी गर्भिणी ॥ ११२॥ युवा खलति-पलित-जरद्-वलिनैः
।३। १ । ११३ ।
युवन् इति
एकार्थ
एभिः
समांसस्तत्पुरुषः
कर्मधारयश्च स्यात् । युवखलतिः, युवपलितः,
युवजरन् , युववलिनः ॥ ११३॥ कृत्य-तुल्याऽऽख्यम-जात्या
।३ । १ । ११४ । कृत्यान्तं तुल्यपर्यायं च
एकार्थ