________________
२०० |
अधेः शीङ् - स्थाऽऽस आधारः । २ । २ । २० ।
अधेः संबद्धानां
[ हैम-शब्दानुशासनस्यै
शीङ्क-स्था-ऽऽसाम् आधारः कर्म्म स्यात् । ग्राममधिशेते - अधितिष्ठति
अध्यास्ते वा ॥ २० ॥
उपान्वध्याङ् - वसः । २ । २ । २१ ।
उपादि विशिष्टस्य
बसतेः
आधारः
कर्म स्यात् ।
ग्राममुपवसति - अनुवसति
अधिवसति - आवसति ॥ २१ ॥ वाऽभिनिविशः । २ । २ । २२ |
अभि-निभ्यां
उपसृष्टस्य विशेः