________________
स्वोपज्ञ - लघुवृत्ति: ।
आधारः
कर्म वा स्यात् । ग्राममभिनिविशते,
कल्याणे अभिनिविशते ।। २२ ।।
कालाऽध्व-भाव - देशं वाऽकर्म चाऽकर्म्मणाम् । २ । २ । २३ |
कालादिराधारः अकर्मणां धातूनां योगे
कर्म
युगपद्
अकर्म च
वा स्यात् ।
[ २०१
मासमास्ते, क्रोशं शेते,
गोदोहमास्ते, कुरुन् आस्ते । पक्षे - मासे आस्ते इत्यादि ।