SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृत्ति: । आधारः कर्म वा स्यात् । ग्राममभिनिविशते, कल्याणे अभिनिविशते ।। २२ ।। कालाऽध्व-भाव - देशं वाऽकर्म चाऽकर्म्मणाम् । २ । २ । २३ | कालादिराधारः अकर्मणां धातूनां योगे कर्म युगपद् अकर्म च वा स्यात् । [ २०१ मासमास्ते, क्रोशं शेते, गोदोहमास्ते, कुरुन् आस्ते । पक्षे - मासे आस्ते इत्यादि ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy