________________
-
स्वोपच-लघुवृत्ति: ]
[ १९९ शतस्य-शतं वा प्रदीव्यति । उपसर्गादिति किम् ?
शतस्य दीव्यति ॥ १७ ॥
न । ।१८। अनुपसर्गस्य दिवो व्याप्यौ विनमेय-द्यूतपणौ कर्म न स्याताम् ।
शतस्य दीव्यति ॥ १८ ॥ करणं च । । २ । १९ । दिवः करणं कर्म
करणं च युगपत् स्यात् ।
अक्षान् दीव्यति, अक्षैर्दीव्यति,
अक्षर्देवयते मैत्रश्चैत्रेण ॥ ११॥