________________
[ हैम-शब्दानुशासनस्य विनिमेय-यूतपणं पणि
व्यवहोः । । । १६ । विनिमेयः क्रेय-विक्रेयोऽर्थः, द्यूतपणः द्यूतजेयं,
तौ पणि-व्यवहोः व्याप्यौ
वा कर्म स्याताम् । शतस्य शतं वा पणायति,
दशानां-दश वा व्यवहरति । विनिमेय-द्यूतपणमिति किम् ?
साधून पणायति ॥ १६॥ उपसर्गाद् दिवः ।।। १७ । उपसर्गात् परस्य दिवो व्याप्यौ विनिमेय-धूतपणौ
वा कम स्याताम् ।