SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ [ हैम-शब्दानुशासनस्य विनिमेय-यूतपणं पणि व्यवहोः । । । १६ । विनिमेयः क्रेय-विक्रेयोऽर्थः, द्यूतपणः द्यूतजेयं, तौ पणि-व्यवहोः व्याप्यौ वा कर्म स्याताम् । शतस्य शतं वा पणायति, दशानां-दश वा व्यवहरति । विनिमेय-द्यूतपणमिति किम् ? साधून पणायति ॥ १६॥ उपसर्गाद् दिवः ।।। १७ । उपसर्गात् परस्य दिवो व्याप्यौ विनिमेय-धूतपणौ वा कम स्याताम् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy