SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ - - - - - - - - - - - - - स्वीपज्ञ-लघुवृत्ति: [ १९७ चौरस्य-चौरं वा उजासयति, __ चौरस्य-चौरं वा उन्नाटयति, चौरस्य-चौरं वा उत्क्राथयति, चौरस्य-चौरं वा पिनष्टि । हिंसायामिति किम् ? चौरं बन्धनात् जासयति ॥ १४ ॥ निप्रेभ्यो नः । २ । २ । १५ । समस्त-व्यस्त-विपर्यस्ताभ्यां नि-प्राभ्यां परस्य हिंसार्थस्य हन्तेः व्याप्यं कर्म वा स्यात् । चौरस्य-चौरं वा निप्रहन्ति । हिंसायां इत्येव ? रागादीन् निहन्ति ॥१५॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy