________________
-
-
-
-
-
-
-
-
-
-
-
-
-
स्वीपज्ञ-लघुवृत्ति:
[ १९७ चौरस्य-चौरं
वा उजासयति, __ चौरस्य-चौरं वा उन्नाटयति, चौरस्य-चौरं वा उत्क्राथयति,
चौरस्य-चौरं वा पिनष्टि । हिंसायामिति किम् ?
चौरं बन्धनात् जासयति ॥ १४ ॥ निप्रेभ्यो नः । २ । २ । १५ । समस्त-व्यस्त-विपर्यस्ताभ्यां नि-प्राभ्यां परस्य
हिंसार्थस्य हन्तेः व्याप्यं
कर्म वा स्यात् । चौरस्य-चौरं वा निप्रहन्ति । हिंसायां इत्येव ?
रागादीन् निहन्ति ॥१५॥